Declension table of ?caityavṛkṣa

Deva

MasculineSingularDualPlural
Nominativecaityavṛkṣaḥ caityavṛkṣau caityavṛkṣāḥ
Vocativecaityavṛkṣa caityavṛkṣau caityavṛkṣāḥ
Accusativecaityavṛkṣam caityavṛkṣau caityavṛkṣān
Instrumentalcaityavṛkṣeṇa caityavṛkṣābhyām caityavṛkṣaiḥ caityavṛkṣebhiḥ
Dativecaityavṛkṣāya caityavṛkṣābhyām caityavṛkṣebhyaḥ
Ablativecaityavṛkṣāt caityavṛkṣābhyām caityavṛkṣebhyaḥ
Genitivecaityavṛkṣasya caityavṛkṣayoḥ caityavṛkṣāṇām
Locativecaityavṛkṣe caityavṛkṣayoḥ caityavṛkṣeṣu

Compound caityavṛkṣa -

Adverb -caityavṛkṣam -caityavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria