Declension table of ?caittā

Deva

FeminineSingularDualPlural
Nominativecaittā caitte caittāḥ
Vocativecaitte caitte caittāḥ
Accusativecaittām caitte caittāḥ
Instrumentalcaittayā caittābhyām caittābhiḥ
Dativecaittāyai caittābhyām caittābhyaḥ
Ablativecaittāyāḥ caittābhyām caittābhyaḥ
Genitivecaittāyāḥ caittayoḥ caittānām
Locativecaittāyām caittayoḥ caittāsu

Adverb -caittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria