Declension table of ?caitta

Deva

NeuterSingularDualPlural
Nominativecaittam caitte caittāni
Vocativecaitta caitte caittāni
Accusativecaittam caitte caittāni
Instrumentalcaittena caittābhyām caittaiḥ
Dativecaittāya caittābhyām caittebhyaḥ
Ablativecaittāt caittābhyām caittebhyaḥ
Genitivecaittasya caittayoḥ caittānām
Locativecaitte caittayoḥ caitteṣu

Compound caitta -

Adverb -caittam -caittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria