Declension table of ?caitta

Deva

MasculineSingularDualPlural
Nominativecaittaḥ caittau caittāḥ
Vocativecaitta caittau caittāḥ
Accusativecaittam caittau caittān
Instrumentalcaittena caittābhyām caittaiḥ caittebhiḥ
Dativecaittāya caittābhyām caittebhyaḥ
Ablativecaittāt caittābhyām caittebhyaḥ
Genitivecaittasya caittayoḥ caittānām
Locativecaitte caittayoḥ caitteṣu

Compound caitta -

Adverb -caittam -caittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria