Declension table of ?caitravāhanī

Deva

FeminineSingularDualPlural
Nominativecaitravāhanī caitravāhanyau caitravāhanyaḥ
Vocativecaitravāhani caitravāhanyau caitravāhanyaḥ
Accusativecaitravāhanīm caitravāhanyau caitravāhanīḥ
Instrumentalcaitravāhanyā caitravāhanībhyām caitravāhanībhiḥ
Dativecaitravāhanyai caitravāhanībhyām caitravāhanībhyaḥ
Ablativecaitravāhanyāḥ caitravāhanībhyām caitravāhanībhyaḥ
Genitivecaitravāhanyāḥ caitravāhanyoḥ caitravāhanīnām
Locativecaitravāhanyām caitravāhanyoḥ caitravāhanīṣu

Compound caitravāhani - caitravāhanī -

Adverb -caitravāhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria