Declension table of ?caitrasaṅkrānti

Deva

FeminineSingularDualPlural
Nominativecaitrasaṅkrāntiḥ caitrasaṅkrāntī caitrasaṅkrāntayaḥ
Vocativecaitrasaṅkrānte caitrasaṅkrāntī caitrasaṅkrāntayaḥ
Accusativecaitrasaṅkrāntim caitrasaṅkrāntī caitrasaṅkrāntīḥ
Instrumentalcaitrasaṅkrāntyā caitrasaṅkrāntibhyām caitrasaṅkrāntibhiḥ
Dativecaitrasaṅkrāntyai caitrasaṅkrāntaye caitrasaṅkrāntibhyām caitrasaṅkrāntibhyaḥ
Ablativecaitrasaṅkrāntyāḥ caitrasaṅkrānteḥ caitrasaṅkrāntibhyām caitrasaṅkrāntibhyaḥ
Genitivecaitrasaṅkrāntyāḥ caitrasaṅkrānteḥ caitrasaṅkrāntyoḥ caitrasaṅkrāntīnām
Locativecaitrasaṅkrāntyām caitrasaṅkrāntau caitrasaṅkrāntyoḥ caitrasaṅkrāntiṣu

Compound caitrasaṅkrānti -

Adverb -caitrasaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria