Declension table of ?caitasika

Deva

MasculineSingularDualPlural
Nominativecaitasikaḥ caitasikau caitasikāḥ
Vocativecaitasika caitasikau caitasikāḥ
Accusativecaitasikam caitasikau caitasikān
Instrumentalcaitasikena caitasikābhyām caitasikaiḥ
Dativecaitasikāya caitasikābhyām caitasikebhyaḥ
Ablativecaitasikāt caitasikābhyām caitasikebhyaḥ
Genitivecaitasikasya caitasikayoḥ caitasikānām
Locativecaitasike caitasikayoḥ caitasikeṣu

Compound caitasika -

Adverb -caitasikam -caitasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria