Declension table of ?caitanyadeva

Deva

MasculineSingularDualPlural
Nominativecaitanyadevaḥ caitanyadevau caitanyadevāḥ
Vocativecaitanyadeva caitanyadevau caitanyadevāḥ
Accusativecaitanyadevam caitanyadevau caitanyadevān
Instrumentalcaitanyadevena caitanyadevābhyām caitanyadevaiḥ caitanyadevebhiḥ
Dativecaitanyadevāya caitanyadevābhyām caitanyadevebhyaḥ
Ablativecaitanyadevāt caitanyadevābhyām caitanyadevebhyaḥ
Genitivecaitanyadevasya caitanyadevayoḥ caitanyadevānām
Locativecaitanyadeve caitanyadevayoḥ caitanyadeveṣu

Compound caitanyadeva -

Adverb -caitanyadevam -caitanyadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria