Declension table of caitanyacaritāmṛta

Deva

NeuterSingularDualPlural
Nominativecaitanyacaritāmṛtam caitanyacaritāmṛte caitanyacaritāmṛtāni
Vocativecaitanyacaritāmṛta caitanyacaritāmṛte caitanyacaritāmṛtāni
Accusativecaitanyacaritāmṛtam caitanyacaritāmṛte caitanyacaritāmṛtāni
Instrumentalcaitanyacaritāmṛtena caitanyacaritāmṛtābhyām caitanyacaritāmṛtaiḥ
Dativecaitanyacaritāmṛtāya caitanyacaritāmṛtābhyām caitanyacaritāmṛtebhyaḥ
Ablativecaitanyacaritāmṛtāt caitanyacaritāmṛtābhyām caitanyacaritāmṛtebhyaḥ
Genitivecaitanyacaritāmṛtasya caitanyacaritāmṛtayoḥ caitanyacaritāmṛtānām
Locativecaitanyacaritāmṛte caitanyacaritāmṛtayoḥ caitanyacaritāmṛteṣu

Compound caitanyacaritāmṛta -

Adverb -caitanyacaritāmṛtam -caitanyacaritāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria