Declension table of cailadhāva

Deva

MasculineSingularDualPlural
Nominativecailadhāvaḥ cailadhāvau cailadhāvāḥ
Vocativecailadhāva cailadhāvau cailadhāvāḥ
Accusativecailadhāvam cailadhāvau cailadhāvān
Instrumentalcailadhāvena cailadhāvābhyām cailadhāvaiḥ
Dativecailadhāvāya cailadhāvābhyām cailadhāvebhyaḥ
Ablativecailadhāvāt cailadhāvābhyām cailadhāvebhyaḥ
Genitivecailadhāvasya cailadhāvayoḥ cailadhāvānām
Locativecailadhāve cailadhāvayoḥ cailadhāveṣu

Compound cailadhāva -

Adverb -cailadhāvam -cailadhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria