Declension table of ?caikīrṣita

Deva

MasculineSingularDualPlural
Nominativecaikīrṣitaḥ caikīrṣitau caikīrṣitāḥ
Vocativecaikīrṣita caikīrṣitau caikīrṣitāḥ
Accusativecaikīrṣitam caikīrṣitau caikīrṣitān
Instrumentalcaikīrṣitena caikīrṣitābhyām caikīrṣitaiḥ caikīrṣitebhiḥ
Dativecaikīrṣitāya caikīrṣitābhyām caikīrṣitebhyaḥ
Ablativecaikīrṣitāt caikīrṣitābhyām caikīrṣitebhyaḥ
Genitivecaikīrṣitasya caikīrṣitayoḥ caikīrṣitānām
Locativecaikīrṣite caikīrṣitayoḥ caikīrṣiteṣu

Compound caikīrṣita -

Adverb -caikīrṣitam -caikīrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria