Declension table of ?caikīrṣata

Deva

NeuterSingularDualPlural
Nominativecaikīrṣatam caikīrṣate caikīrṣatāni
Vocativecaikīrṣata caikīrṣate caikīrṣatāni
Accusativecaikīrṣatam caikīrṣate caikīrṣatāni
Instrumentalcaikīrṣatena caikīrṣatābhyām caikīrṣataiḥ
Dativecaikīrṣatāya caikīrṣatābhyām caikīrṣatebhyaḥ
Ablativecaikīrṣatāt caikīrṣatābhyām caikīrṣatebhyaḥ
Genitivecaikīrṣatasya caikīrṣatayoḥ caikīrṣatānām
Locativecaikīrṣate caikīrṣatayoḥ caikīrṣateṣu

Compound caikīrṣata -

Adverb -caikīrṣatam -caikīrṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria