Declension table of ?caikīrṣata

Deva

MasculineSingularDualPlural
Nominativecaikīrṣataḥ caikīrṣatau caikīrṣatāḥ
Vocativecaikīrṣata caikīrṣatau caikīrṣatāḥ
Accusativecaikīrṣatam caikīrṣatau caikīrṣatān
Instrumentalcaikīrṣatena caikīrṣatābhyām caikīrṣataiḥ caikīrṣatebhiḥ
Dativecaikīrṣatāya caikīrṣatābhyām caikīrṣatebhyaḥ
Ablativecaikīrṣatāt caikīrṣatābhyām caikīrṣatebhyaḥ
Genitivecaikīrṣatasya caikīrṣatayoḥ caikīrṣatānām
Locativecaikīrṣate caikīrṣatayoḥ caikīrṣateṣu

Compound caikīrṣata -

Adverb -caikīrṣatam -caikīrṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria