Declension table of ?caiṭayatāyani

Deva

MasculineSingularDualPlural
Nominativecaiṭayatāyaniḥ caiṭayatāyanī caiṭayatāyanayaḥ
Vocativecaiṭayatāyane caiṭayatāyanī caiṭayatāyanayaḥ
Accusativecaiṭayatāyanim caiṭayatāyanī caiṭayatāyanīn
Instrumentalcaiṭayatāyaninā caiṭayatāyanibhyām caiṭayatāyanibhiḥ
Dativecaiṭayatāyanaye caiṭayatāyanibhyām caiṭayatāyanibhyaḥ
Ablativecaiṭayatāyaneḥ caiṭayatāyanibhyām caiṭayatāyanibhyaḥ
Genitivecaiṭayatāyaneḥ caiṭayatāyanyoḥ caiṭayatāyanīnām
Locativecaiṭayatāyanau caiṭayatāyanyoḥ caiṭayatāyaniṣu

Compound caiṭayatāyani -

Adverb -caiṭayatāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria