Declension table of ?caiṭayata

Deva

MasculineSingularDualPlural
Nominativecaiṭayataḥ caiṭayatau caiṭayatāḥ
Vocativecaiṭayata caiṭayatau caiṭayatāḥ
Accusativecaiṭayatam caiṭayatau caiṭayatān
Instrumentalcaiṭayatena caiṭayatābhyām caiṭayataiḥ
Dativecaiṭayatāya caiṭayatābhyām caiṭayatebhyaḥ
Ablativecaiṭayatāt caiṭayatābhyām caiṭayatebhyaḥ
Genitivecaiṭayatasya caiṭayatayoḥ caiṭayatānām
Locativecaiṭayate caiṭayatayoḥ caiṭayateṣu

Compound caiṭayata -

Adverb -caiṭayatam -caiṭayatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria