Declension table of ?caṅkura

Deva

MasculineSingularDualPlural
Nominativecaṅkuraḥ caṅkurau caṅkurāḥ
Vocativecaṅkura caṅkurau caṅkurāḥ
Accusativecaṅkuram caṅkurau caṅkurān
Instrumentalcaṅkureṇa caṅkurābhyām caṅkuraiḥ caṅkurebhiḥ
Dativecaṅkurāya caṅkurābhyām caṅkurebhyaḥ
Ablativecaṅkurāt caṅkurābhyām caṅkurebhyaḥ
Genitivecaṅkurasya caṅkurayoḥ caṅkurāṇām
Locativecaṅkure caṅkurayoḥ caṅkureṣu

Compound caṅkura -

Adverb -caṅkuram -caṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria