Declension table of ?caṅkuṇa

Deva

MasculineSingularDualPlural
Nominativecaṅkuṇaḥ caṅkuṇau caṅkuṇāḥ
Vocativecaṅkuṇa caṅkuṇau caṅkuṇāḥ
Accusativecaṅkuṇam caṅkuṇau caṅkuṇān
Instrumentalcaṅkuṇena caṅkuṇābhyām caṅkuṇaiḥ caṅkuṇebhiḥ
Dativecaṅkuṇāya caṅkuṇābhyām caṅkuṇebhyaḥ
Ablativecaṅkuṇāt caṅkuṇābhyām caṅkuṇebhyaḥ
Genitivecaṅkuṇasya caṅkuṇayoḥ caṅkuṇānām
Locativecaṅkuṇe caṅkuṇayoḥ caṅkuṇeṣu

Compound caṅkuṇa -

Adverb -caṅkuṇam -caṅkuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria