Declension table of ?caṅkramitā

Deva

FeminineSingularDualPlural
Nominativecaṅkramitā caṅkramite caṅkramitāḥ
Vocativecaṅkramite caṅkramite caṅkramitāḥ
Accusativecaṅkramitām caṅkramite caṅkramitāḥ
Instrumentalcaṅkramitayā caṅkramitābhyām caṅkramitābhiḥ
Dativecaṅkramitāyai caṅkramitābhyām caṅkramitābhyaḥ
Ablativecaṅkramitāyāḥ caṅkramitābhyām caṅkramitābhyaḥ
Genitivecaṅkramitāyāḥ caṅkramitayoḥ caṅkramitānām
Locativecaṅkramitāyām caṅkramitayoḥ caṅkramitāsu

Adverb -caṅkramitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria