Declension table of ?caṅkramamāṇa

Deva

NeuterSingularDualPlural
Nominativecaṅkramamāṇam caṅkramamāṇe caṅkramamāṇāni
Vocativecaṅkramamāṇa caṅkramamāṇe caṅkramamāṇāni
Accusativecaṅkramamāṇam caṅkramamāṇe caṅkramamāṇāni
Instrumentalcaṅkramamāṇena caṅkramamāṇābhyām caṅkramamāṇaiḥ
Dativecaṅkramamāṇāya caṅkramamāṇābhyām caṅkramamāṇebhyaḥ
Ablativecaṅkramamāṇāt caṅkramamāṇābhyām caṅkramamāṇebhyaḥ
Genitivecaṅkramamāṇasya caṅkramamāṇayoḥ caṅkramamāṇānām
Locativecaṅkramamāṇe caṅkramamāṇayoḥ caṅkramamāṇeṣu

Compound caṅkramamāṇa -

Adverb -caṅkramamāṇam -caṅkramamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria