Declension table of ?caṅkramamāṇa

Deva

MasculineSingularDualPlural
Nominativecaṅkramamāṇaḥ caṅkramamāṇau caṅkramamāṇāḥ
Vocativecaṅkramamāṇa caṅkramamāṇau caṅkramamāṇāḥ
Accusativecaṅkramamāṇam caṅkramamāṇau caṅkramamāṇān
Instrumentalcaṅkramamāṇena caṅkramamāṇābhyām caṅkramamāṇaiḥ caṅkramamāṇebhiḥ
Dativecaṅkramamāṇāya caṅkramamāṇābhyām caṅkramamāṇebhyaḥ
Ablativecaṅkramamāṇāt caṅkramamāṇābhyām caṅkramamāṇebhyaḥ
Genitivecaṅkramamāṇasya caṅkramamāṇayoḥ caṅkramamāṇānām
Locativecaṅkramamāṇe caṅkramamāṇayoḥ caṅkramamāṇeṣu

Compound caṅkramamāṇa -

Adverb -caṅkramamāṇam -caṅkramamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria