Declension table of ?caṅkramāvat

Deva

MasculineSingularDualPlural
Nominativecaṅkramāvān caṅkramāvantau caṅkramāvantaḥ
Vocativecaṅkramāvan caṅkramāvantau caṅkramāvantaḥ
Accusativecaṅkramāvantam caṅkramāvantau caṅkramāvataḥ
Instrumentalcaṅkramāvatā caṅkramāvadbhyām caṅkramāvadbhiḥ
Dativecaṅkramāvate caṅkramāvadbhyām caṅkramāvadbhyaḥ
Ablativecaṅkramāvataḥ caṅkramāvadbhyām caṅkramāvadbhyaḥ
Genitivecaṅkramāvataḥ caṅkramāvatoḥ caṅkramāvatām
Locativecaṅkramāvati caṅkramāvatoḥ caṅkramāvatsu

Compound caṅkramāvat -

Adverb -caṅkramāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria