Declension table of ?caṅkramaṇa

Deva

NeuterSingularDualPlural
Nominativecaṅkramaṇam caṅkramaṇe caṅkramaṇāni
Vocativecaṅkramaṇa caṅkramaṇe caṅkramaṇāni
Accusativecaṅkramaṇam caṅkramaṇe caṅkramaṇāni
Instrumentalcaṅkramaṇena caṅkramaṇābhyām caṅkramaṇaiḥ
Dativecaṅkramaṇāya caṅkramaṇābhyām caṅkramaṇebhyaḥ
Ablativecaṅkramaṇāt caṅkramaṇābhyām caṅkramaṇebhyaḥ
Genitivecaṅkramaṇasya caṅkramaṇayoḥ caṅkramaṇānām
Locativecaṅkramaṇe caṅkramaṇayoḥ caṅkramaṇeṣu

Compound caṅkramaṇa -

Adverb -caṅkramaṇam -caṅkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria