Declension table of ?caṅgerika

Deva

NeuterSingularDualPlural
Nominativecaṅgerikam caṅgerike caṅgerikāṇi
Vocativecaṅgerika caṅgerike caṅgerikāṇi
Accusativecaṅgerikam caṅgerike caṅgerikāṇi
Instrumentalcaṅgerikeṇa caṅgerikābhyām caṅgerikaiḥ
Dativecaṅgerikāya caṅgerikābhyām caṅgerikebhyaḥ
Ablativecaṅgerikāt caṅgerikābhyām caṅgerikebhyaḥ
Genitivecaṅgerikasya caṅgerikayoḥ caṅgerikāṇām
Locativecaṅgerike caṅgerikayoḥ caṅgerikeṣu

Compound caṅgerika -

Adverb -caṅgerikam -caṅgerikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria