Declension table of ?caṅgerī

Deva

FeminineSingularDualPlural
Nominativecaṅgerī caṅgeryau caṅgeryaḥ
Vocativecaṅgeri caṅgeryau caṅgeryaḥ
Accusativecaṅgerīm caṅgeryau caṅgerīḥ
Instrumentalcaṅgeryā caṅgerībhyām caṅgerībhiḥ
Dativecaṅgeryai caṅgerībhyām caṅgerībhyaḥ
Ablativecaṅgeryāḥ caṅgerībhyām caṅgerībhyaḥ
Genitivecaṅgeryāḥ caṅgeryoḥ caṅgerīṇām
Locativecaṅgeryām caṅgeryoḥ caṅgerīṣu

Compound caṅgeri - caṅgerī -

Adverb -caṅgeri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria