Declension table of ?cāyitṛ

Deva

NeuterSingularDualPlural
Nominativecāyitṛ cāyitṛṇī cāyitṝṇi
Vocativecāyitṛ cāyitṛṇī cāyitṝṇi
Accusativecāyitṛ cāyitṛṇī cāyitṝṇi
Instrumentalcāyitṛṇā cāyitṛbhyām cāyitṛbhiḥ
Dativecāyitṛṇe cāyitṛbhyām cāyitṛbhyaḥ
Ablativecāyitṛṇaḥ cāyitṛbhyām cāyitṛbhyaḥ
Genitivecāyitṛṇaḥ cāyitṛṇoḥ cāyitṝṇām
Locativecāyitṛṇi cāyitṛṇoḥ cāyitṛṣu

Compound cāyitṛ -

Adverb -cāyitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria