Declension table of ?cātvāriṃśatka

Deva

NeuterSingularDualPlural
Nominativecātvāriṃśatkam cātvāriṃśatke cātvāriṃśatkāni
Vocativecātvāriṃśatka cātvāriṃśatke cātvāriṃśatkāni
Accusativecātvāriṃśatkam cātvāriṃśatke cātvāriṃśatkāni
Instrumentalcātvāriṃśatkena cātvāriṃśatkābhyām cātvāriṃśatkaiḥ
Dativecātvāriṃśatkāya cātvāriṃśatkābhyām cātvāriṃśatkebhyaḥ
Ablativecātvāriṃśatkāt cātvāriṃśatkābhyām cātvāriṃśatkebhyaḥ
Genitivecātvāriṃśatkasya cātvāriṃśatkayoḥ cātvāriṃśatkānām
Locativecātvāriṃśatke cātvāriṃśatkayoḥ cātvāriṃśatkeṣu

Compound cātvāriṃśatka -

Adverb -cātvāriṃśatkam -cātvāriṃśatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria