Declension table of ?cātvāriṃśa

Deva

NeuterSingularDualPlural
Nominativecātvāriṃśam cātvāriṃśe cātvāriṃśāni
Vocativecātvāriṃśa cātvāriṃśe cātvāriṃśāni
Accusativecātvāriṃśam cātvāriṃśe cātvāriṃśāni
Instrumentalcātvāriṃśena cātvāriṃśābhyām cātvāriṃśaiḥ
Dativecātvāriṃśāya cātvāriṃśābhyām cātvāriṃśebhyaḥ
Ablativecātvāriṃśāt cātvāriṃśābhyām cātvāriṃśebhyaḥ
Genitivecātvāriṃśasya cātvāriṃśayoḥ cātvāriṃśānām
Locativecātvāriṃśe cātvāriṃśayoḥ cātvāriṃśeṣu

Compound cātvāriṃśa -

Adverb -cātvāriṃśam -cātvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria