Declension table of ?cātvālavatā

Deva

FeminineSingularDualPlural
Nominativecātvālavatā cātvālavate cātvālavatāḥ
Vocativecātvālavate cātvālavate cātvālavatāḥ
Accusativecātvālavatām cātvālavate cātvālavatāḥ
Instrumentalcātvālavatayā cātvālavatābhyām cātvālavatābhiḥ
Dativecātvālavatāyai cātvālavatābhyām cātvālavatābhyaḥ
Ablativecātvālavatāyāḥ cātvālavatābhyām cātvālavatābhyaḥ
Genitivecātvālavatāyāḥ cātvālavatayoḥ cātvālavatānām
Locativecātvālavatāyām cātvālavatayoḥ cātvālavatāsu

Adverb -cātvālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria