Declension table of ?cātvālavat

Deva

NeuterSingularDualPlural
Nominativecātvālavat cātvālavantī cātvālavatī cātvālavanti
Vocativecātvālavat cātvālavantī cātvālavatī cātvālavanti
Accusativecātvālavat cātvālavantī cātvālavatī cātvālavanti
Instrumentalcātvālavatā cātvālavadbhyām cātvālavadbhiḥ
Dativecātvālavate cātvālavadbhyām cātvālavadbhyaḥ
Ablativecātvālavataḥ cātvālavadbhyām cātvālavadbhyaḥ
Genitivecātvālavataḥ cātvālavatoḥ cātvālavatām
Locativecātvālavati cātvālavatoḥ cātvālavatsu

Adverb -cātvālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria