Declension table of ?cātvālavat

Deva

MasculineSingularDualPlural
Nominativecātvālavān cātvālavantau cātvālavantaḥ
Vocativecātvālavan cātvālavantau cātvālavantaḥ
Accusativecātvālavantam cātvālavantau cātvālavataḥ
Instrumentalcātvālavatā cātvālavadbhyām cātvālavadbhiḥ
Dativecātvālavate cātvālavadbhyām cātvālavadbhyaḥ
Ablativecātvālavataḥ cātvālavadbhyām cātvālavadbhyaḥ
Genitivecātvālavataḥ cātvālavatoḥ cātvālavatām
Locativecātvālavati cātvālavatoḥ cātvālavatsu

Compound cātvālavat -

Adverb -cātvālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria