Declension table of ?cātvāla

Deva

MasculineSingularDualPlural
Nominativecātvālaḥ cātvālau cātvālāḥ
Vocativecātvāla cātvālau cātvālāḥ
Accusativecātvālam cātvālau cātvālān
Instrumentalcātvālena cātvālābhyām cātvālaiḥ cātvālebhiḥ
Dativecātvālāya cātvālābhyām cātvālebhyaḥ
Ablativecātvālāt cātvālābhyām cātvālebhyaḥ
Genitivecātvālasya cātvālayoḥ cātvālānām
Locativecātvāle cātvālayoḥ cātvāleṣu

Compound cātvāla -

Adverb -cātvālam -cātvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria