Declension table of ?cātuścaraṇika

Deva

NeuterSingularDualPlural
Nominativecātuścaraṇikam cātuścaraṇike cātuścaraṇikāni
Vocativecātuścaraṇika cātuścaraṇike cātuścaraṇikāni
Accusativecātuścaraṇikam cātuścaraṇike cātuścaraṇikāni
Instrumentalcātuścaraṇikena cātuścaraṇikābhyām cātuścaraṇikaiḥ
Dativecātuścaraṇikāya cātuścaraṇikābhyām cātuścaraṇikebhyaḥ
Ablativecātuścaraṇikāt cātuścaraṇikābhyām cātuścaraṇikebhyaḥ
Genitivecātuścaraṇikasya cātuścaraṇikayoḥ cātuścaraṇikānām
Locativecātuścaraṇike cātuścaraṇikayoḥ cātuścaraṇikeṣu

Compound cātuścaraṇika -

Adverb -cātuścaraṇikam -cātuścaraṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria