Declension table of ?cāturvidya

Deva

MasculineSingularDualPlural
Nominativecāturvidyaḥ cāturvidyau cāturvidyāḥ
Vocativecāturvidya cāturvidyau cāturvidyāḥ
Accusativecāturvidyam cāturvidyau cāturvidyān
Instrumentalcāturvidyena cāturvidyābhyām cāturvidyaiḥ cāturvidyebhiḥ
Dativecāturvidyāya cāturvidyābhyām cāturvidyebhyaḥ
Ablativecāturvidyāt cāturvidyābhyām cāturvidyebhyaḥ
Genitivecāturvidyasya cāturvidyayoḥ cāturvidyānām
Locativecāturvidye cāturvidyayoḥ cāturvidyeṣu

Compound cāturvidya -

Adverb -cāturvidyam -cāturvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria