Declension table of ?cāturvidhya

Deva

NeuterSingularDualPlural
Nominativecāturvidhyam cāturvidhye cāturvidhyāni
Vocativecāturvidhya cāturvidhye cāturvidhyāni
Accusativecāturvidhyam cāturvidhye cāturvidhyāni
Instrumentalcāturvidhyena cāturvidhyābhyām cāturvidhyaiḥ
Dativecāturvidhyāya cāturvidhyābhyām cāturvidhyebhyaḥ
Ablativecāturvidhyāt cāturvidhyābhyām cāturvidhyebhyaḥ
Genitivecāturvidhyasya cāturvidhyayoḥ cāturvidhyānām
Locativecāturvidhye cāturvidhyayoḥ cāturvidhyeṣu

Compound cāturvidhya -

Adverb -cāturvidhyam -cāturvidhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria