Declension table of ?cāturviṃśika

Deva

NeuterSingularDualPlural
Nominativecāturviṃśikam cāturviṃśike cāturviṃśikāni
Vocativecāturviṃśika cāturviṃśike cāturviṃśikāni
Accusativecāturviṃśikam cāturviṃśike cāturviṃśikāni
Instrumentalcāturviṃśikena cāturviṃśikābhyām cāturviṃśikaiḥ
Dativecāturviṃśikāya cāturviṃśikābhyām cāturviṃśikebhyaḥ
Ablativecāturviṃśikāt cāturviṃśikābhyām cāturviṃśikebhyaḥ
Genitivecāturviṃśikasya cāturviṃśikayoḥ cāturviṃśikānām
Locativecāturviṃśike cāturviṃśikayoḥ cāturviṃśikeṣu

Compound cāturviṃśika -

Adverb -cāturviṃśikam -cāturviṃśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria