Declension table of cāturvarṇya

Deva

NeuterSingularDualPlural
Nominativecāturvarṇyam cāturvarṇye cāturvarṇyāni
Vocativecāturvarṇya cāturvarṇye cāturvarṇyāni
Accusativecāturvarṇyam cāturvarṇye cāturvarṇyāni
Instrumentalcāturvarṇyena cāturvarṇyābhyām cāturvarṇyaiḥ
Dativecāturvarṇyāya cāturvarṇyābhyām cāturvarṇyebhyaḥ
Ablativecāturvarṇyāt cāturvarṇyābhyām cāturvarṇyebhyaḥ
Genitivecāturvarṇyasya cāturvarṇyayoḥ cāturvarṇyānām
Locativecāturvarṇye cāturvarṇyayoḥ cāturvarṇyeṣu

Compound cāturvarṇya -

Adverb -cāturvarṇyam -cāturvarṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria