Declension table of cāturvaidya

Deva

MasculineSingularDualPlural
Nominativecāturvaidyaḥ cāturvaidyau cāturvaidyāḥ
Vocativecāturvaidya cāturvaidyau cāturvaidyāḥ
Accusativecāturvaidyam cāturvaidyau cāturvaidyān
Instrumentalcāturvaidyena cāturvaidyābhyām cāturvaidyaiḥ cāturvaidyebhiḥ
Dativecāturvaidyāya cāturvaidyābhyām cāturvaidyebhyaḥ
Ablativecāturvaidyāt cāturvaidyābhyām cāturvaidyebhyaḥ
Genitivecāturvaidyasya cāturvaidyayoḥ cāturvaidyānām
Locativecāturvaidye cāturvaidyayoḥ cāturvaidyeṣu

Compound cāturvaidya -

Adverb -cāturvaidyam -cāturvaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria