Declension table of ?cāturthika

Deva

MasculineSingularDualPlural
Nominativecāturthikaḥ cāturthikau cāturthikāḥ
Vocativecāturthika cāturthikau cāturthikāḥ
Accusativecāturthikam cāturthikau cāturthikān
Instrumentalcāturthikena cāturthikābhyām cāturthikaiḥ cāturthikebhiḥ
Dativecāturthikāya cāturthikābhyām cāturthikebhyaḥ
Ablativecāturthikāt cāturthikābhyām cāturthikebhyaḥ
Genitivecāturthikasya cāturthikayoḥ cāturthikānām
Locativecāturthike cāturthikayoḥ cāturthikeṣu

Compound cāturthika -

Adverb -cāturthikam -cāturthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria