Declension table of ?cāturthakārirasa

Deva

MasculineSingularDualPlural
Nominativecāturthakārirasaḥ cāturthakārirasau cāturthakārirasāḥ
Vocativecāturthakārirasa cāturthakārirasau cāturthakārirasāḥ
Accusativecāturthakārirasam cāturthakārirasau cāturthakārirasān
Instrumentalcāturthakārirasena cāturthakārirasābhyām cāturthakārirasaiḥ cāturthakārirasebhiḥ
Dativecāturthakārirasāya cāturthakārirasābhyām cāturthakārirasebhyaḥ
Ablativecāturthakārirasāt cāturthakārirasābhyām cāturthakārirasebhyaḥ
Genitivecāturthakārirasasya cāturthakārirasayoḥ cāturthakārirasānām
Locativecāturthakārirase cāturthakārirasayoḥ cāturthakāriraseṣu

Compound cāturthakārirasa -

Adverb -cāturthakārirasam -cāturthakārirasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria