Declension table of ?cāturthaka

Deva

MasculineSingularDualPlural
Nominativecāturthakaḥ cāturthakau cāturthakāḥ
Vocativecāturthaka cāturthakau cāturthakāḥ
Accusativecāturthakam cāturthakau cāturthakān
Instrumentalcāturthakena cāturthakābhyām cāturthakaiḥ cāturthakebhiḥ
Dativecāturthakāya cāturthakābhyām cāturthakebhyaḥ
Ablativecāturthakāt cāturthakābhyām cāturthakebhyaḥ
Genitivecāturthakasya cāturthakayoḥ cāturthakānām
Locativecāturthake cāturthakayoḥ cāturthakeṣu

Compound cāturthaka -

Adverb -cāturthakam -cāturthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria