Declension table of ?cāturthāhnikā

Deva

FeminineSingularDualPlural
Nominativecāturthāhnikā cāturthāhnike cāturthāhnikāḥ
Vocativecāturthāhnike cāturthāhnike cāturthāhnikāḥ
Accusativecāturthāhnikām cāturthāhnike cāturthāhnikāḥ
Instrumentalcāturthāhnikayā cāturthāhnikābhyām cāturthāhnikābhiḥ
Dativecāturthāhnikāyai cāturthāhnikābhyām cāturthāhnikābhyaḥ
Ablativecāturthāhnikāyāḥ cāturthāhnikābhyām cāturthāhnikābhyaḥ
Genitivecāturthāhnikāyāḥ cāturthāhnikayoḥ cāturthāhnikānām
Locativecāturthāhnikāyām cāturthāhnikayoḥ cāturthāhnikāsu

Adverb -cāturthāhnikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria