Declension table of ?cāturtha

Deva

NeuterSingularDualPlural
Nominativecāturtham cāturthe cāturthāni
Vocativecāturtha cāturthe cāturthāni
Accusativecāturtham cāturthe cāturthāni
Instrumentalcāturthena cāturthābhyām cāturthaiḥ
Dativecāturthāya cāturthābhyām cāturthebhyaḥ
Ablativecāturthāt cāturthābhyām cāturthebhyaḥ
Genitivecāturthasya cāturthayoḥ cāturthānām
Locativecāturthe cāturthayoḥ cāturtheṣu

Compound cāturtha -

Adverb -cāturtham -cāturthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria