Declension table of ?cāturmāsyatva

Deva

NeuterSingularDualPlural
Nominativecāturmāsyatvam cāturmāsyatve cāturmāsyatvāni
Vocativecāturmāsyatva cāturmāsyatve cāturmāsyatvāni
Accusativecāturmāsyatvam cāturmāsyatve cāturmāsyatvāni
Instrumentalcāturmāsyatvena cāturmāsyatvābhyām cāturmāsyatvaiḥ
Dativecāturmāsyatvāya cāturmāsyatvābhyām cāturmāsyatvebhyaḥ
Ablativecāturmāsyatvāt cāturmāsyatvābhyām cāturmāsyatvebhyaḥ
Genitivecāturmāsyatvasya cāturmāsyatvayoḥ cāturmāsyatvānām
Locativecāturmāsyatve cāturmāsyatvayoḥ cāturmāsyatveṣu

Compound cāturmāsyatva -

Adverb -cāturmāsyatvam -cāturmāsyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria