Declension table of ?cāturmāsyadevatā

Deva

FeminineSingularDualPlural
Nominativecāturmāsyadevatā cāturmāsyadevate cāturmāsyadevatāḥ
Vocativecāturmāsyadevate cāturmāsyadevate cāturmāsyadevatāḥ
Accusativecāturmāsyadevatām cāturmāsyadevate cāturmāsyadevatāḥ
Instrumentalcāturmāsyadevatayā cāturmāsyadevatābhyām cāturmāsyadevatābhiḥ
Dativecāturmāsyadevatāyai cāturmāsyadevatābhyām cāturmāsyadevatābhyaḥ
Ablativecāturmāsyadevatāyāḥ cāturmāsyadevatābhyām cāturmāsyadevatābhyaḥ
Genitivecāturmāsyadevatāyāḥ cāturmāsyadevatayoḥ cāturmāsyadevatānām
Locativecāturmāsyadevatāyām cāturmāsyadevatayoḥ cāturmāsyadevatāsu

Adverb -cāturmāsyadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria