Declension table of ?cāturmāsikā

Deva

FeminineSingularDualPlural
Nominativecāturmāsikā cāturmāsike cāturmāsikāḥ
Vocativecāturmāsike cāturmāsike cāturmāsikāḥ
Accusativecāturmāsikām cāturmāsike cāturmāsikāḥ
Instrumentalcāturmāsikayā cāturmāsikābhyām cāturmāsikābhiḥ
Dativecāturmāsikāyai cāturmāsikābhyām cāturmāsikābhyaḥ
Ablativecāturmāsikāyāḥ cāturmāsikābhyām cāturmāsikābhyaḥ
Genitivecāturmāsikāyāḥ cāturmāsikayoḥ cāturmāsikānām
Locativecāturmāsikāyām cāturmāsikayoḥ cāturmāsikāsu

Adverb -cāturmāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria