Declension table of ?cāturmāsaka

Deva

NeuterSingularDualPlural
Nominativecāturmāsakam cāturmāsake cāturmāsakāni
Vocativecāturmāsaka cāturmāsake cāturmāsakāni
Accusativecāturmāsakam cāturmāsake cāturmāsakāni
Instrumentalcāturmāsakena cāturmāsakābhyām cāturmāsakaiḥ
Dativecāturmāsakāya cāturmāsakābhyām cāturmāsakebhyaḥ
Ablativecāturmāsakāt cāturmāsakābhyām cāturmāsakebhyaḥ
Genitivecāturmāsakasya cāturmāsakayoḥ cāturmāsakānām
Locativecāturmāsake cāturmāsakayoḥ cāturmāsakeṣu

Compound cāturmāsaka -

Adverb -cāturmāsakam -cāturmāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria