Declension table of ?cāturmāsa

Deva

NeuterSingularDualPlural
Nominativecāturmāsam cāturmāse cāturmāsāni
Vocativecāturmāsa cāturmāse cāturmāsāni
Accusativecāturmāsam cāturmāse cāturmāsāni
Instrumentalcāturmāsena cāturmāsābhyām cāturmāsaiḥ
Dativecāturmāsāya cāturmāsābhyām cāturmāsebhyaḥ
Ablativecāturmāsāt cāturmāsābhyām cāturmāsebhyaḥ
Genitivecāturmāsasya cāturmāsayoḥ cāturmāsānām
Locativecāturmāse cāturmāsayoḥ cāturmāseṣu

Compound cāturmāsa -

Adverb -cāturmāsam -cāturmāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria