Declension table of ?cāturmāsa

Deva

MasculineSingularDualPlural
Nominativecāturmāsaḥ cāturmāsau cāturmāsāḥ
Vocativecāturmāsa cāturmāsau cāturmāsāḥ
Accusativecāturmāsam cāturmāsau cāturmāsān
Instrumentalcāturmāsena cāturmāsābhyām cāturmāsaiḥ cāturmāsebhiḥ
Dativecāturmāsāya cāturmāsābhyām cāturmāsebhyaḥ
Ablativecāturmāsāt cāturmāsābhyām cāturmāsebhyaḥ
Genitivecāturmāsasya cāturmāsayoḥ cāturmāsānām
Locativecāturmāse cāturmāsayoḥ cāturmāseṣu

Compound cāturmāsa -

Adverb -cāturmāsam -cāturmāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria