Declension table of ?cāturdhākāraṇikā

Deva

FeminineSingularDualPlural
Nominativecāturdhākāraṇikā cāturdhākāraṇike cāturdhākāraṇikāḥ
Vocativecāturdhākāraṇike cāturdhākāraṇike cāturdhākāraṇikāḥ
Accusativecāturdhākāraṇikām cāturdhākāraṇike cāturdhākāraṇikāḥ
Instrumentalcāturdhākāraṇikayā cāturdhākāraṇikābhyām cāturdhākāraṇikābhiḥ
Dativecāturdhākāraṇikāyai cāturdhākāraṇikābhyām cāturdhākāraṇikābhyaḥ
Ablativecāturdhākāraṇikāyāḥ cāturdhākāraṇikābhyām cāturdhākāraṇikābhyaḥ
Genitivecāturdhākāraṇikāyāḥ cāturdhākāraṇikayoḥ cāturdhākāraṇikānām
Locativecāturdhākāraṇikāyām cāturdhākāraṇikayoḥ cāturdhākāraṇikāsu

Adverb -cāturdhākāraṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria