Declension table of ?cāturdaśa

Deva

MasculineSingularDualPlural
Nominativecāturdaśaḥ cāturdaśau cāturdaśāḥ
Vocativecāturdaśa cāturdaśau cāturdaśāḥ
Accusativecāturdaśam cāturdaśau cāturdaśān
Instrumentalcāturdaśena cāturdaśābhyām cāturdaśaiḥ cāturdaśebhiḥ
Dativecāturdaśāya cāturdaśābhyām cāturdaśebhyaḥ
Ablativecāturdaśāt cāturdaśābhyām cāturdaśebhyaḥ
Genitivecāturdaśasya cāturdaśayoḥ cāturdaśānām
Locativecāturdaśe cāturdaśayoḥ cāturdaśeṣu

Compound cāturdaśa -

Adverb -cāturdaśam -cāturdaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria